A 190-3 Śāktakramanirṇaya

Manuscript culture infobox

Filmed in: A 190/3
Title: Śāktakramanirṇaya
Dimensions: 34.5 x 13.5 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2689
Remarks:


Reel No. A 190/3

Inventory No. 59283

Title Śāktakramanirṇaya

Remarks

Author Amṛtānandanātha / Umākāntamahāyogī ( Text seems to be written by Umākāntayogī disciple of the Amṛtānandanātha, in name of his Teacher)

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 34.5 x 13.5 cm

Binding Hole(s)

Folios 114

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śā.ni. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2689

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


oṃ namaḥ śrīkubjikāyai ||


atha śāktakramo likhyate ||


janānandaḥ śaṃbho paracaraṇamānandasatataṃ

sadadvaitaṃ vande paraśivasārasya rasikam ||

yad ullāso haṃsas tadanucaraṇāṃtau ca caraṇau

parādyāḥ ṣaṇmārgās tad api catur ājñāś ca sakalāḥ || 1 ||


śrīmad durvāsasaṃ vande duḥkhaughadhvāntabhāskaram ||

śāṃbhavaṃ caraṇadvaṃdvaṃ yena samyak prakāśitam || 2 ||


gurūn ahaṃ sadā vande guhyaśāstrapravarttakān ||

kṛpākaṭākṣavikṣepaparadīkṣaikatatparān || 3 ||


varadābhayasaṃyuktāṃ vande mādhavavigraham ||

amṛtānandanāthan taṃ amṛtaprāptikāraṇam || 4 ||


gurupādāmbujasparśaparākṛtamalatrayaḥ ||

umākānto mahāyogī guror ājñāpuraḥsaram || 5 ||


sāram uddhṛtya sarvatra sampradāyakramāgatam ||

ṣaḍāmnāyamahāratnacitradhātukramoditam || 6 || (fol. 1v1–4)


End

turir uvāca ||


kumārīmaṃ mayā proktaṃ vividhyāmaṃtrasaṃyutam ||


viśeṣaṃ brahmayāmalaṃ siddhilakṣaṇa vakṣyati ||


turīyāsiddhidāyinī sādhakaḥ śivatāṃ vrajet ||


tatra brahmamayaṃ pānti tad ante viṣṇudaivatam ||


mahāpralayam āsādya turīyopāsanākaraḥ ||


maṃtraśravaṇamātreṇa yonidvāraṃ na paśyati ||


tīrthayāgavrataṃ puṇyaṃ sādhakasya tu darśanāt ||


tatra dhyāna turīyañ ca vipraṃ gacchati jāyayam ||


iti te kathitaṃ devi rasyaṃ sāram uttamam ||


guhyād guhyataraṃ devī tava prītyā prakīrttitaṃ ||


gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||


śiṣyāya bhaktiyuktāya sādhakāya prakāśayet ||


khalāya bhraṣṭaśiṣyāya devīpadamukhāya ca ||


pustakaṃ ca bhave dadyān mṛtyur eva na saṃśayaḥ || || (fol. 114r4-7)


Colophon

iti śrīmatparamahaṃsaparivrājakācāryāmṛtānandanāthaviracite śāktakramanirṇayaḥ pañcadaśollāsaḥ

|| ||

śaratkāli satyayuge tretā kātyāyanī tathā ||


tuṃbeśvarī dvāpare ca ugracaṇḍā kalau yuge ||


siddhilakṣmyā mahādevyāḥ śarīre nirggatā purā ||


kālī ca dakṣiṇā caiva guhyakālī ca pārvvati ||


kubikā rājamātaṃgī navātmā navacaṇḍikā ||


harasiddhā tathā nīlā chinnamastā ca bhairavī ||


guhyeśvarī kumārī ca bhedābhedaṃ na vidyate || ||


ete devyā pūjayitvā siddham eva na saṃśayaḥ || ||


samāpto yaṃ granthaḥ || śubham astu || (fol. 114r7-10)


Microfilm Details

Reel No. A 190/03

Date of Filming 03-11-1971

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-03-2012

Bibliography