A 190-3 Śāktakramanirṇaya
Manuscript culture infobox
Filmed in: A 190/3
Title: Śāktakramanirṇaya
Dimensions: 34.5 x 13.5 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2689
Remarks:
Reel No. A 190/3
Inventory No. 59283
Title Śāktakramanirṇaya
Remarks
Author Amṛtānandanātha / Umākāntamahāyogī ( Text seems to be written by Umākāntayogī disciple of the Amṛtānandanātha, in name of his Teacher)
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State complete
Size 34.5 x 13.5 cm
Binding Hole(s)
Folios 114
Lines per Page 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śā.ni. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2689
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namaḥ śrīkubjikāyai ||
atha śāktakramo likhyate ||
janānandaḥ śaṃbho paracaraṇamānandasatataṃ
sadadvaitaṃ vande paraśivasārasya rasikam ||
yad ullāso haṃsas tadanucaraṇāṃtau ca caraṇau
parādyāḥ ṣaṇmārgās tad api catur ājñāś ca sakalāḥ || 1 ||
śrīmad durvāsasaṃ vande duḥkhaughadhvāntabhāskaram ||
śāṃbhavaṃ caraṇadvaṃdvaṃ yena samyak prakāśitam || 2 ||
gurūn ahaṃ sadā vande guhyaśāstrapravarttakān ||
kṛpākaṭākṣavikṣepaparadīkṣaikatatparān || 3 ||
varadābhayasaṃyuktāṃ vande mādhavavigraham ||
amṛtānandanāthan taṃ amṛtaprāptikāraṇam || 4 ||
gurupādāmbujasparśaparākṛtamalatrayaḥ ||
umākānto mahāyogī guror ājñāpuraḥsaram || 5 ||
sāram uddhṛtya sarvatra sampradāyakramāgatam ||
ṣaḍāmnāyamahāratnacitradhātukramoditam || 6 || (fol. 1v1–4)
End
turir uvāca ||
kumārīmaṃ mayā proktaṃ vividhyāmaṃtrasaṃyutam ||
viśeṣaṃ brahmayāmalaṃ siddhilakṣaṇa vakṣyati ||
turīyāsiddhidāyinī sādhakaḥ śivatāṃ vrajet ||
tatra brahmamayaṃ pānti tad ante viṣṇudaivatam ||
mahāpralayam āsādya turīyopāsanākaraḥ ||
maṃtraśravaṇamātreṇa yonidvāraṃ na paśyati ||
tīrthayāgavrataṃ puṇyaṃ sādhakasya tu darśanāt ||
tatra dhyāna turīyañ ca vipraṃ gacchati jāyayam ||
iti te kathitaṃ devi rasyaṃ sāram uttamam ||
guhyād guhyataraṃ devī tava prītyā prakīrttitaṃ ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||
śiṣyāya bhaktiyuktāya sādhakāya prakāśayet ||
khalāya bhraṣṭaśiṣyāya devīpadamukhāya ca ||
pustakaṃ ca bhave dadyān mṛtyur eva na saṃśayaḥ || || (fol. 114r4-7)
Colophon
iti śrīmatparamahaṃsaparivrājakācāryāmṛtānandanāthaviracite śāktakramanirṇayaḥ pañcadaśollāsaḥ
|| ||
śaratkāli satyayuge tretā kātyāyanī tathā ||
tuṃbeśvarī dvāpare ca ugracaṇḍā kalau yuge ||
siddhilakṣmyā mahādevyāḥ śarīre nirggatā purā ||
kālī ca dakṣiṇā caiva guhyakālī ca pārvvati ||
kubikā rājamātaṃgī navātmā navacaṇḍikā ||
harasiddhā tathā nīlā chinnamastā ca bhairavī ||
guhyeśvarī kumārī ca bhedābhedaṃ na vidyate || ||
ete devyā pūjayitvā siddham eva na saṃśayaḥ || ||
samāpto yaṃ granthaḥ || śubham astu || (fol. 114r7-10)
Microfilm Details
Reel No. A 190/03
Date of Filming 03-11-1971
Exposures 124
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 15-03-2012
Bibliography